१. जन्म-औषधि-मन्त्र-तपः समाधि-जाः सिद्धयः ।
(सशेषम्)
योगेन चित्तस्य, पदेन वाचां, मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
Wednesday, July 6, 2011
Patanjali Yogasutras_3. विभूति पादः
१. देश-बन्धः चित्तस्य धारणा ।
--> देश-बन्धः (अनवच्छिन्नः --> धारणा)
२. तत्र प्रत्यय एकतानता ध्यानम् ।
--> एकतानता (अवच्छिन्नः --> धारणा)
३. तत्+एव अर्थ मात्र निर्भासं स्वरूप शून्यम् इव समाधिः ।
--> केवलम् अर्थ मात्र निर्भासम् --> समाधि
४. त्रयम् एकत्र संयमः |
(सशेषम्)
Thursday, June 23, 2011
Patanjali Yogasutras_2. साधन पादः
१. तपः स्वाध्याय ईश्वरप्रणिधानानि क्रियायोगः ।
२. समाधि भावनार्थः क्लेश तनू-करणार्थः च ।
क्रियायोगात् --> समाधि भावना, क्लेश तनू करणम्
३.अविद्या -अस्मिता-राग-द्वेष-अभिनिवेशाः क्लेशाः ।
पञ्च क्लेशाः = अविद्या --> अस्मिता --> राग --> द्वेष --> अभिनिवेश
४. अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्न-उदाराणाम् ।
प्रसुप्त - तनु - विच्छिन्न-उदार --> चतस्रः अवस्थाः
५. अनित्य-अशुचि-दुःख-अनात्मसु नित्य-शुचि-सुख-आत्म ख्यातिः अविद्या ।
नित्य --> कालातीतः,
शुचि --> त्रिगुणेभ्यः शुचि
सुख --> क्लेश अतीतः
आत्म --> पुरुष स्वरूपः
६. दृक्-दर्शनशक्त्योः एकात्मता इव अस्मिता ।
दृक् शक्ति-- पुरुषः
दर्शन शक्ति - बुद्धिः (अन्तःकरणाः)
७. सुख अनुशयी रागः ।
८. दुःख अनुशयी द्वेषः ।
९. स्वरसवाही विदुषः अपि तथा आरूढः अभिनिवेशः ।
१०.ते प्रति-प्रसव हेयाः सूक्ष्माः ।
प्रति-प्रसव = अविद्या <-- अस्मिता <-- राग <-- द्वेष <-- अभिनिवेश
११. ध्यान हेयाः तद् वृत्तयः ।
१२. क्लेशमूलः कर्माशयः दृष्ट-अदृष्ट जन्म वेदनीयः ।
१३. सति मूले तद् विपाकः जाति-आयुः-भोगाः ।
१४. ते ह्लाद-परिताप फलाः पुण्य-अपुण्य हेतुत्वात् ।
१५. परिणाम-ताप-संस्कार-दुःखैः गुण-वृत्ति विरोधात् च दुःखम् एव सर्वं विवेकिनः ।
१६. हेयं दुःखम् अनागतम् ।
सञ्चित - प्रारब्ध - आगामि कर्माः
आगामि कर्मेभ्यः दुःखं हेयम् ।
१७. द्रष्टृ-दृश्ययोः संयोगः हेयहेतुः ।
द्र्ष्टृ - पुरुष + दृश्य - प्रकृति --> संयोगः --> अस्मिता
१८. प्रकाश-क्रिया-स्थिति-शीलम् भूत-इन्द्रिय-आत्मकं भोग-अपवर्ग-अर्थं दृश्यम् ।
प्रकाश <-- सत्त्व + क्रिया <-- रजो + स्थिति <-- तमो
भूत -- पञ्चभूतानि (स्थूल & सूक्ष्म ) + इन्द्रिय -- दशेन्द्रियानि
१९. विशेष-अविशेष लिङ्गमात्र-अलिङ्गानि गुण पर्वाणि ।
गुण पर्वाणी ==>> विशेष -> अविशेष -> लिङ्गमात्र -> अलिङ्ग
वितर्क समाधि --> विशेष ----- स्थूल भूतानि (आकाश-वायु-अग्नि-अप्-पृथ्वी ; श्रोत्र-त्वक्-चक्षु-जिह्व-घ्राण; वाग्-पाणि-पाद-पायु-उपस्थ; मनस् ) --- मनोमय कोश
विचार समाधि --> अविशेष ----- तन्मात्रानि (सूक्ष्म भूतानि -- आकाश ; वायु ; अग्नि ; अप् ; पृथ्वी ) --- विज्ञानमय कोश
आनन्द समाधि --> लिङ्गमात्र ----- बुद्धि (महत्) --- आनन्दमय कोश
अस्मिता समाधि --> अलिङ्गानि ----- प्रधानं, मूलप्रकृति --- विदेह, प्रकृतिलयाः
२०. द्र्ष्टा दृशिमात्रः शुद्धः अपि प्रत्यानुपश्यः ।
२१. तदर्थः एव दृश्यस्य आत्मा ।
२२. कृतार्थं प्रति नष्टम् अपि अनष्टं तत् अन्य साधरणत्वात् ।
कृतार्थानाम् --> (प्रकृति) नष्टम्
अन्येषाम् --> (प्रकृति) अनष्टम्
२३. स्व-स्वामि-शक्त्योः स्वरूप-उपलब्धि हेतुः संयोगः ।
स्व = प्रकृति, स्वामि = पुरुष
स्वरूप-उपलब्धि = पुरुषस्य निजरूपार्थम् , हेतुः --> संयोगः (प्रकृति-पुरुषयोः)
२४. तस्य हेतुः अविद्या ।
संयोग कारणम् --> अविद्या
२५. तद्-अभावात् संयोग-अभावः हानं तद् दृशेः कैवल्यम् ।
तद्-अभावात् = अविद्यायाः अभावात् --> संयोगस्य अभावः
तद् हानं = संयोगस्य हानं --> दृशेः कैवल्यम्
२६. विवेकख्यातिः अविप्लवा हान-उपायः ।
अविप्लवा = अविच्छिन्न --> विवेकख्याति (नित्य-अनित्य विवेक ज्ञानम्) --> संयोगस्य हानं
२७. तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ।
कार्यविमुक्त सञ्ज्ञाः --> ४
१. जिज्ञासा निवृत्ति (ज्ञेय-शून्य अवस्था)
२.जिहासा निवृत्ति (हेय-शुन्य अवस्था)
३.प्रेप्सा निवृत्ति (प्राप्य-प्राप्त अवस्था)
४.चिकीर्षा निवृत्ति (चिकीर्षा-शून्य अवस्था)
चित्तविमुक्त सञ्ज्ञाः --> ३
१.चित्त कृतार्थता (दुःख निवृत्ति)
२.गुणलीनता (भय निवृत्ति)
३.आत्मस्थिति (केवल चैतन्यम्)
१. जिज्ञासा निवृत्ति (ज्ञेय-शून्य अवस्था)
२.जिहासा निवृत्ति (हेय-शुन्य अवस्था)
३.प्रेप्सा निवृत्ति (प्राप्य-प्राप्त अवस्था)
४.चिकीर्षा निवृत्ति (चिकीर्षा-शून्य अवस्था)
चित्तविमुक्त सञ्ज्ञाः --> ३
१.चित्त कृतार्थता (दुःख निवृत्ति)
२.गुणलीनता (भय निवृत्ति)
३.आत्मस्थिति (केवल चैतन्यम्)
२८. योगाङ्ग अनुष्ठानात् अशुद्धि-क्षये ज्ञान-दीप्तिः आविवेकख्यातेः ।
२९. यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः अष्टौ अङ्गानि ।
यम -> नियम -->
आसन -> प्राणायम ->
प्रत्याहार ->
धारणा -> ध्यान -> समाधि
३०. अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहाः यमाः ।
३१. जाति-देश-काल-समय-अनवच्छिन्नाः सार्वभौमाः महाव्रतम् ।
३२. शौच-सन्तोष-तपः-स्वाध्याय-ईश्वरप्रणिधानानि नियमाः ।
३३. वितर्क बाधने प्रतिपक्ष भावनम् ।
प्रतिपक्ष भावनम् यत् , अग्रिम सूत्रे दर्शितम्
३४. वितर्काः हिंसादयः ; कृत-कारित-अनुमोदिताः, लोभ-क्रोध-मोह-पूर्वकाः, मृदु-मध्य-अधिमात्राः ; दुःख-अज्ञान-अनन्त-फलाः ; इति प्रतिपक्ष भावनम् ।
३५. अहिंसा प्रतिष्ठायां तत् सन्निधौ वैरत्यागः ।
३६. सत्य प्रतिष्ठायां क्रियाफलाश्रयत्वम् ।
३७. अस्तेय प्रतिष्ठायां सर्व रत्न उपस्थानम् ।
३८. ब्रह्मचर्य प्रतिष्ठायां वीर्यलाभः ।
३९. अपरिग्रह स्थैर्ये जन्म कथन्ता सम्बोधः ।
४०. शौचात् स्वाङ्ग जुगुप्सा, परैः असंसर्गः ।
४१. सत्त्वशुद्धि-सौमनस्य-एकाग्र्य-इन्द्रियजय-आत्मदर्शन-योग्यत्वानि च ।
सत्त्वशुद्धि -- सत्त्व गुण शुद्धि, रजो-तमो गुण न्यूनीकरणम्
४२. सन्तोषात् अनुत्तम्मः लाभः ।
४३. काय-इन्द्रिय-सिद्धिः अशुद्धिक्षयात् तपसः ।
तपस् --> अशुद्धिक्षयः --> कायेन्द्रियसिद्धिः
४४. स्वाध्यायात् इष्टदेवता सम्प्रयोगः ।
४५. समाधि-सिद्धिः ईश्वर-प्रणुधानात् ।
ईश्वरप्रणिधान --> परवैरग्यम्
४६. स्थिर-सुखम् आसनम् ।
४७. प्रयत्न-शैथिल्य अनन्त-समापत्तिभ्याम् ।
अनन्तः --> आदिशेषः, सहस्रशीर्षम् , आकाशः, अनन्त-प्राणशक्ति (यतः पृथ्वी स्व-कक्ष्याम् स्थिरम् चलति).
४८. ततः द्वन्द्व-अनभिघातः ।
द्वन्द्व --> शीतोष्णम्, सुखदुःखम्, मानावमानम् ...
४९. तस्मिन् सति श्वास-प्रश्वासयोः गति-विच्छेदः प्राणायामः ।
तस्मिन् --> आसन सिद्ध्याम्
श्वास -- पूरक ; प्रश्वास -- रेचक
कुम्भक --> सहित कुम्भक ; केवल कुम्भक
सहित कुम्भक --> अष्ट कुम्भकाः --> सूर्यभेदनम् - उज्जायि - सीत्कारि - शीतलि - भस्त्रिका - भ्रामरि - मूर्च्छा - प्लावनि
प्राणायामः --> प्राणमय कोश
५०. बाह्य-अभ्यन्तर-स्थम्भ-वृत्तिः देश-काल-सङ्ख्याभिः परिदृष्टः दीर्घ-सूक्ष्मः ।
>> १. बाह्य (रेचक) २. अभ्यन्तर (पूरक) ३. स्थम्भ (कुम्भक) ४. केवल कुम्भक
५१. बाह्य-अभ्यन्तर विषय-आक्षेपी चतुर्थः ।
>> ४. केवल कुम्भकम्
५२. ततः क्षीयते प्राकाश-आवरणम् ।
प्राणमय कोशस्य आवरणम् क्षीयते
५३. धारणासु च योग्यता मनसः ।
प्राणायाम --> धारणा --> ध्यान --> समाधि
५४. स्व-विषय-असम्प्रयोगे चित्त-स्वरूप-अनुकारः इव इन्द्रियाणां प्रत्याहारः ।
विषयाः --> शब्द-स्पर्श-रूप-रस-गन्धाः
भूतानि <--> इन्द्रियानि <--> तन्मात्रानि <---> चित्त (मनस् )-- बुद्धि
५५. ततः परमा वश्यते इन्द्रियाणाम् ।
Patanjali Yogasutras_1. समाधि पादः
१. अथ योगानुशासनम् ।
२. योगः चित्तवृत्तिनिरोधः ।
दोषानि --> १. अतिव्याप्ति, २. अव्याप्ति, ३. असम्भवम् --> नाशनम् भवेत् ।
चित्त-भूमिकाः --> १. क्षिप्त, २. मूढ, ३. विक्षिप्त, ४. एकाग्र, ५. निरुद्ध
क्षिप्त - रजो प्रधानम्
मूढ - तमो प्रधानम्
विक्षिप्त - रजो + तमो
एकाग्र - सत्त्व गुण प्रधानम् --> सम्प्रज्ञात समाधि स्थिति
निरुद्ध - त्रिगुणातीतम --> असम्प्रज्ञात समाधि स्थिति
३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ।
बिम्ब - प्रतिबिम्ब - उपाधि <=> पुरुष - प्रकृति - अन्तःकरण
अहं ब्रह्मास्मि । तत्त्वमसि । सोऽहम् ।
४. वृत्ति सारूप्यम् इतरत्र ।
५. वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ।
६. प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ।
७. प्रत्यक्षानुमानागमाः प्रमाणानि ।
अन्यत्र -- प्रत्यक्ष - अनुमान - आगम - उपमान - अर्थापत्ति - अनुपलब्दि
प्रम (यथार्थ ज्ञानम् ) x भ्रम (= अप्रम )
अनुमान प्रमाण --> पक्षम् - साध्यम् - हेतुः - दृष्टान्तम्
आगम प्रमाण - आप्त वाक्यम् (वेद वाक्यम्)
८. विपर्ययो मिथ्याज्ञानम् अतद्रूप प्रतिष्ठम् ।
९. शब्द ज्ञानानुपाती वस्तुशून्यो विकल्पः ।
१०. अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ।
- तमो गुण प्रभावात्
"जागृति - सुप्त - स्वप्न - तुरीय" अवस्थाः
११. अनुभूत विषयासम्प्रमोषः स्मृतिः ।
१२. अभ्यास वैराग्याभ्यां तन्निरोधः ।
१३. तत्र स्थितौ यत्नः अभ्यासः ।
यम - नियम -- आसन - प्राणायाम - प्रत्याहार -- धारण - ध्यान - समाधि
१४. स तु दीर्घकाल नैरन्तर्य सत्कार आसेवितो दृढभूमिः ।
१५. दृष्टानुश्रविक विषय वितृष्णस्य वशीकार संज्ञा वैराग्यम् ।
वैराग्यम् --> १. अपर वैराग्यम्, २. परवैराग्यम्
अपर वैराग्यम् --> १. यतमान , २. व्यतिरेक , ३. एकेन्द्रिय , ४. वशीकार
१६. तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ।
-- पर वैराग्यम् -- गुणातीत स्थिति --> असम्प्रज्ञात स्थिति
१७. वितर्क विचार आनन्द आस्मित आरूपानुगमात् सम्प्रज्ञातः ।
समाधि --> १. सम्प्रज्ञात समाधि , २. असम्प्रज्ञात समाधि
सम्प्रज्ञात --- वितर्क -> विचार -> आनन्द -> आस्मित
वितर्क -- सवितर्क, निर्वितर्क --> पञ्चभूतानि, इन्द्रियानि विषये ध्यानम्
विचार -- सविचार, निर्विचार --> तन्मात्रानि विषये ध्यानम्
आनन्द -- सत्त्व गुण प्रधान स्थिति, अहङ्कार एव...
आस्मित -- सत्त्व गुणम् एव... पुरुषस्य प्रतिबिम्बम् दृश्यते --> प्रकृतिलयाः, विदेहाः
साङ्ख्य दर्शनात् --
पुरुष (२५) === प्रकृति (२४) => बुद्धि (महत्) + अहङ्कार + मनस् (२३,२२,२१) => पङ्च तन्मात्रानि + पङ्च भूतानि + दश इन्द्रियानि (५ + ५+ १०)
१८. विरामप्रत्ययाभ्यासपूर्वः संस्कार शेषः अन्यः ।
विराम प्रत्ययम् -> पर वैराग्यम्
अन्यः --> असम्प्रज्ञात समाधि स्थितिः, तु संस्कार शेषः
असम्प्रज्ञात -- भव प्रत्ययम् , उपाय प्रत्ययम्
१९. भवप्रत्ययो विदेहप्रकृतिलयानाम् ।
विदेह-प्रकृतिलयानाम् --> भव प्रत्ययम्
२०. श्रद्धा वीर्य स्मृति समाधि प्रज्ञा पूर्वक इतरेषाम् ।
इतरेषाम् = अन्येषाम् (विदेह - प्रकृतिलयेभ्यः भिन्नाः) --> उपाय प्रत्ययम्
उपायाः --> श्रद्धा - वीर्य - स्मृति - समाधि - प्रज्ञा
२१. तीव्र संवेगानाम् आसन्नः ।
मृदु --> मृदु - मध्य - तीव्र
मध्य --> मृदु - मध्य - तीव्र
अधिमात्र --> मृदु - मध्य - तीव्र
२२. मृदु मध्य अधिमात्रत्वात् ततोऽपि विशेषः ।
२३. ईश्वर प्रणिधानात् वा ।
२४. क्लेश कर्म विपाक आशयैः अपरामृष्टः पुरुष विशेषः ईश्वरः ।
क्लेशाः --> अविद्या- अस्मिता - राग - द्वेष - अभिनिवेशः
कर्म --> धर्म - अधर्म (सञ्चित - प्रारब्ध - आगामि)
विपाक --> कर्म फलम् -- जाति - आयुः - भोगः
आशयैः --> संस्कारैः
२५. तत्र निरतिशयं सर्वज्ञत्व बीजम् ।
२६. स पूर्वेषाम् अपि गुरुः कालेन अनवच्छेदात् ।
२७. तस्य वाचकः प्रणवः ।
प्रणवः -- > ॐ
२८. तत् जपः तत् अर्थ भावनम् ।
ॐ --> तत् जपः, अर्थः, भावन्म्
२९. ततः प्रत्यक्-चेतन-अधिगमोऽपि अन्तरायः अभावश्च ।
प्रत्यक् चेतना (-->०<--)
पराङ्ग चेतना (<--० -->)
ते अन्तरायाः --> व्याधि-स्त्यान-..., तेषाम् अभावः
३०. व्याधि-स्त्यान-संशय-प्रमाद-आलस्य-अविरति-भ्रान्ति दर्शन-अलब्ध भूमिकत्व-अनवस्थितत्वानि चित्तविक्षेपाः तेऽन्तरायाः ।
९ चित्त विक्षेपाः अन्तरायाः
३१. दुःख-दौर्मनस्य-अङ्गमेजयत्व-श्वासप्रश्वासाः विक्षेप सहभुवः ।
३२. तत् प्रतिषेधार्थम् एक तत्त्व अभ्यासः ।
एक तत्त्व -- ईश्वर तत्त्व - ॐ कार
३३. मैत्री-करुणा-मुदित-उपेक्षेणां सुख-दुःख-पुण्य-अपुण्य-विषयाणां भावनातः चित्त प्रसादनम् ।
३४. प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ।
प्रच्छर्दन --> रेचकम्
विधारण --> कुम्भकम्
३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ।
नासाग्रे - गन्ध सम्बन्ध प्रवृत्ति
जिह्वाग्रे - रस प्रवृत्ति
तालु - रूप प्रवृत्ति
जिह्व मध्ये - स्पर्श प्रवृत्ति
जिह्व मूले - शब्द प्रवृत्ति
३६. विशोका वा ज्योतिष्मती ।
हृद्गुहे अष्टदल कमलम् --- रेचकात् अधोमुखतः -> ऊर्ध्वमुखम्
३७. वीतराग विषयं वा ।
वीतरागानाम् विषयम्
३८. स्वप्न-निद्रा ज्ञानालम्बनं वा ।
३९. यथा अभिमत ध्यानात् वा ।
४०. परमाणु परममहत्त्व अन्तः अस्य वशीकारः ।
४१.क्षीणवृत्तेः अभिजातस्य इव मणेः ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ।
४२. तत्र शब्द-अर्थ-ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ।
सबीज समाधि -->
सवितर्का - निर्वितर्का
सविचार -निर्विचार
सानन्द
सास्मिता
४३. स्मृति परिशुद्धौ स्वरूप शून्य इव अर्थ मात्र निर्भासा निर्वितर्का ।
स्थूल भूत सम्बन्धम् --> सवितर्क-निर्वितर्का
सूक्ष्मभूत सम्बन्धम् --> सविचार-निर्विचारा
४४. एतया एव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ।
४५. सूक्षमविषयत्वं च अलिङ्ग पर्यवसानम् ।
अलिङ्ग -- प्रधान तत्त्वम् ,
४६. ता एव सबीजः समाधिः ।
सवितर्क + निर्वितर्क + सविचार + निर्विचार --> सबीज
४७. निर्विचार वैशारद्ये अध्यात्म प्रसादः ।
४८. ऋतम्भरा तत्र प्रज्ञा ।
सत् --> ऋतम्, सत्यम्
४९. शृत-अनुमान प्रज्ञाभ्याम् अन्य विषया विशेष अर्थत्वात् ।
५०.तज्जः संस्कारः अन्य संस्कार प्रतिबन्धी ।
तत् --> सजीव समाधि, तज्जः -- तस्मिन् जनितः
५१. तस्यापि निरोधे सर्वनिरोधात् निर्बीजः समाधिः ।
सर्व संस्कार निरोधात्--> निर्बीज समाधिः
(इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः)
Sunday, June 5, 2011
Patanjali Yogasutras
योगेन चित्तस्य, पदेन वाचां, मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ |
१. समाधि पादः
२. साधन पादः
३. विभूति पादः
४. कैवल्य पादः
Subscribe to:
Posts (Atom)