१. देश-बन्धः चित्तस्य धारणा ।
--> देश-बन्धः (अनवच्छिन्नः --> धारणा)
२. तत्र प्रत्यय एकतानता ध्यानम् ।
--> एकतानता (अवच्छिन्नः --> धारणा)
३. तत्+एव अर्थ मात्र निर्भासं स्वरूप शून्यम् इव समाधिः ।
--> केवलम् अर्थ मात्र निर्भासम् --> समाधि
४. त्रयम् एकत्र संयमः |
(सशेषम्)
No comments:
Post a Comment