Wednesday, July 6, 2011

Patanjali Yogasutras_3. विभूति पादः

१. देश-बन्धः चित्तस्य धारणा ।

--> देश-बन्धः (अनवच्छिन्नः --> धारणा)
२. तत्र प्रत्यय एकतानता ध्यानम् ।

--> एकतानता (अवच्छिन्नः --> धारणा)

३. तत्+एव अर्थ मात्र निर्भासं स्वरूप शून्यम् इव समाधिः ।

--> केवलम् अर्थ मात्र निर्भासम् --> समाधि

४. त्रयम् एकत्र संयमः |

(सशेषम्)

No comments:

Post a Comment