१. जन्म-औषधि-मन्त्र-तपः समाधि-जाः सिद्धयः ।
(सशेषम्)
योगेन चित्तस्य, पदेन वाचां, मलं शरीरस्य च वैद्यकेन । योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥
Wednesday, July 6, 2011
Patanjali Yogasutras_3. विभूति पादः
१. देश-बन्धः चित्तस्य धारणा ।
--> देश-बन्धः (अनवच्छिन्नः --> धारणा)
२. तत्र प्रत्यय एकतानता ध्यानम् ।
--> एकतानता (अवच्छिन्नः --> धारणा)
३. तत्+एव अर्थ मात्र निर्भासं स्वरूप शून्यम् इव समाधिः ।
--> केवलम् अर्थ मात्र निर्भासम् --> समाधि
४. त्रयम् एकत्र संयमः |
(सशेषम्)
Subscribe to:
Posts (Atom)